B 318-12(3) Rambhāśukasaṃvāda
Manuscript culture infobox
Filmed in: B 318/12
Title:
Dimensions: 27.7 x 11.5 cm x 36 folios
Material: paper?
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: NAK 4/1160
Remarks:
Reel No. B 318/12c
MTM Inventory No. New
Title Rambhāśukasaṃvāda
Remarks
Author
Subject Kāvya
Language Sanakrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.7 x 11.5 cm
Binding Hole
Folios 36
Lines per Folio 10–11
Foliation none
Place of Deposit NAK
Accession No. 4/1160
Manuscript Features
On the expopsure 39b is list of devīmantra
Excerpts
Beginning
śrīḥ ||
atha śu[[ka]]rambhāsaṃvādaḥ
|| śuºº uºº ||
aciṃtyarūpo bhagavān niraṃjano
viśvaṃbharo jñānamayaś cid ātmā ||
na dhyāyito yena hṛdi kṣaṇaṃ vā
vṛthā gataṃ tasya (2) narasya jīvanaṃ 1
raṃºº uºº
pīnastanī candanacarcitāṅgī
vololanetro taruṇI śucismitā |
nāliṅgitā premabhareṇa yena
vṛthā gataṃ tasya narasya jīvanaṃ | 2
śuºº uºº
caturbhujaś cakragadādyu (3) dāyudhaḥ
pītāṃvaraḥ kaustubham ālayāvṛtaḥ (exp. 39t1–3)
End
śuºº uºº
vṛthā vṛthā sarvam idaṃ tvayoktaṃ
raṃbhoru sarvaṃ nara(12)kauduabhūtaṃ |
viṇmūtradurgandhamayaṃ sma gāraṃ
samāśrayante haribhaktihīnāḥ 15
iti tad vacanaṃ śrutvā rambhā nāmnya śarā muhuḥ |
śukasya(13) caraṇau natvā jagāma tridaśālayaṃ | 16 (exp. 39t11–13)
Colophon
iti śukaraṃbhāsaṃvādaḥ samāptaḥ śubhaṃ bhūyāt (exp. 39t)
Microfilm Details
Reel No. B 318/12c
Date of Filming 10-07-1972
Exposures 40
Used Copy Kathmandu
Type of Film positive
Remarks text on exp. 39
Catalogued by JU/MS
Date 28-07-2006