B 318-12(3) Rambhāśukasaṃvāda

Manuscript culture infobox

Filmed in: B 318/12
Title:
Dimensions: 27.7 x 11.5 cm x 36 folios
Material: paper?
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: NAK 4/1160
Remarks:

Reel No. B 318/12c

MTM Inventory No. New

Title Rambhāśukasaṃvāda

Remarks

Author

Subject Kāvya

Language Sanakrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.7 x 11.5 cm

Binding Hole

Folios 36

Lines per Folio 10–11

Foliation none

Place of Deposit NAK

Accession No. 4/1160

Manuscript Features

On the expopsure 39b is list of devīmantra

Excerpts

Beginning

śrīḥ ||
atha śu[[ka]]rambhāsaṃvādaḥ

|| śuºº uºº ||

aciṃtyarūpo bhagavān niraṃjano
viśvaṃbharo jñānamayaś cid ātmā ||
na dhyāyito yena hṛdi kṣaṇaṃ vā
vṛthā gataṃ tasya (2) narasya jīvanaṃ 1

raṃºº uºº

pīnastanī candanacarcitāṅgī
vololanetro taruṇI śucismitā |
nāliṅgitā premabhareṇa yena
vṛthā gataṃ tasya narasya jīvanaṃ | 2

śuºº uºº

caturbhujaś cakragadādyu (3) dāyudhaḥ
pītāṃvaraḥ kaustubham ālayāvṛtaḥ (exp. 39t1–3)

End

śuºº uºº

vṛthā vṛthā sarvam idaṃ tvayoktaṃ
raṃbhoru sarvaṃ nara(12)kauduabhūtaṃ |
viṇmūtradurgandhamayaṃ sma gāraṃ
samāśrayante haribhaktihīnāḥ 15

iti tad vacanaṃ śrutvā rambhā nāmnya śarā muhuḥ |
śukasya(13) caraṇau natvā jagāma tridaśālayaṃ | 16 (exp. 39t11–13)

Colophon

iti śukaraṃbhāsaṃvādaḥ samāptaḥ śubhaṃ bhūyāt (exp. 39t)

Microfilm Details

Reel No. B 318/12c

Date of Filming 10-07-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks text on exp. 39

Catalogued by JU/MS

Date 28-07-2006